B 356-15 (Sūkṣma)Svarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/15
Title: (Sūkṣma)Svarodaya
Dimensions: 23.3 x 10.7 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1759
Acc No.: NAK 5/561
Remarks: RN is given twice; A 1069/20
Reel No. B 356-15 Inventory No. 73726
Reel No.: B 356/15 = A 1069/20
Title Sūkṣmasvarodaya
Remarks a.k.a. Śivasvarodaya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.3 x 10.0 cm
Folios 4
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sva.u. and in the lower right-hand margin under the word durgā
Date of Copying ŚS 1759
Donor jyotirvid Śrīkṛṣṇa Śarmā a.k.a. Rāmanagaravāle
Place of Deposit NAK
Accession No. 5/561
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
devy uvāca ||
deva deva mahādev kṛpāṃ [[kṛ]]tvā mamopari ||
sarvasiddhikaraṃ jñānaṃ kathayasva mama prabho || 1 ||
kathaṃ brahmāṃḍam utpannaṃ kathaṃ vā parivarttate ||
kathaṃ vilīyate deva vada brahmāṇḍanirṇayaḥ || 2 ||
īśvara uvāca ||
tattvād brahṃāṇḍam utpannaṃ tattvena parivarttate ||
tattve vilīyate devi tattvād brahmāṇḍanirṇayaḥ || 3 ||
śrīdeºº
tattvaṃ eva paraṃ mūlaṃ niścitaṃ tattvavādi‥ḥ
tattvasvarūpaṃ kiṃ deva tat tvam eva prakāśaya || 4 || (fol. 1v1–4)
End
nāḍītrayaṃ vijānāti tattvajāñnaṃ tathaiva ca ||
naiva tena bhavet tulyaṃ lakṣakoṭirasāyanaṃ || 44 ||
ekākṣarapradātāraṃ nāḍībhedanivedakaṃ ||
pṛthīvyāṃ nāsti tad dravyaṃ yad dattvā cāriṇī bhavet || 45 ||
svaras tattvaṃ tathā yuddhaṃ dhyānaṃ vaśyas striyaṃ tathā ||
garbhād vatsararoga-kālākhyaṃ navaprakaraṇānvitaṃ || 46 || <ref name="ftn1">Unmetrical </ref> (fol. 10r8–11)
Colophon
iti svarodayagranthaḥ samāptaḥ || śake 1759 mārgakṛṣṇa 8 samāptaṃ || pustakam idaṃ jyotirvidupākhya rāmanagaravāle ityupādhika śrīkṛṣṇaśamaṇaḥ || (fol. 10r11–12)
Microfilm Details
Reel No. B 356/15
Date of Filming 10-10-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 23-06-2009
Bibliography
<references/>